B 164-16 Pathyāpathyaviniścaya
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: B 164/16
Title: Pathyāpathyaviniścaya
Dimensions: 20.5 x 10 cm x 17 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Āyurveda
Date:
Acc No.: NAK 5/3109
Remarks:
Reel No. B 164-16 Inventory No. 52731
Title Pathyāpathyaviniścaya
Subject Āyurveda
Language Sanskrit
Text Features This text explains about herbal composition and diet balance
Manuscript Details
Script Devanāgari
Material Indian paper
State Incomplete and undamaged
Size 20.5 x 10.0 cm
Folios 17
Lines per Folio 7–8
Foliation figures in the right-hand margin of the verso,
Place of Deposit NAK
Accession No. 5/3109
Manuscript Features
Stamp Nepal National Library
in exp.1 is a composition of medicine for raktapittajvara with symptoms and types of javara in Hindi language.
Excerpts
Beginning
śrīgaṇeśāya namaḥ ||
śriitvā rajaḥsatvatamāṃsiḥ śvaṃ (!)
nirmāti pāti kṣapatiḥ svayaṃ yaḥṃ || (!)
āśeṣavṛṃdārakavēdavaṃdavaṃdaṃ
papādapāyāṃn(!) manujin (!) girīśaḥ || 1 ||
ālokya vaidya taṃtrāṇi yatnādoṣa(!) nibadhyate ||
vyādhitānāṃ cikitsārthaṃ pathyāpathyaviniścayaṃ || 2 ||
bhiṣāk sarveṣurogeṣu nirddiṣṭāni yathāyathaṃ ||
nidānā pathyapathyāni | trīṇī yatnāni ciṃtayet || 3 ||
pūrvaṃ sarvagade | kuryān nidānaṃ parivarjanaṃ ||
tenaiva rogāśriryaṃte(!) śuṣkanīrā ivāvāṃkurāḥ || 4 || (fol.1v1–6)
End
nasyaṃ vastiṃ svedanaṃ snehapānaṃ
raktaśrāvaṃ daṃtakāṣṭaṃ dravānnaṃ ||
bibhatsekṣāṃ bhītim udvegam uṣṇaṃ
snigdhā sātmyā hṛdyavairocakānnaṃ ||
lavāṃ biṃbiko śavatyo madhūkaṃ citrāṃ medāṃ sarṣapān davadālī || (!)
vyāyāmaṃcāsātmya duṣṭānnapānaṃ chardyāṃ sadādyo varjayed apramattaḥ ||
iti chardyaro… ( fol.17v5–8 )
=== Colophon ===X
Microfilm Details
Reel No. B164/16
Date of Filming 21-12-1971
Exposures 18
Used Copy Kathmandu
Type of Film positive
Catalogued by MS/SG
Date 04-08-2003
Bibliography