B 164-16 Pathyāpathyaviniścaya

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 164/16
Title: Pathyāpathyaviniścaya
Dimensions: 20.5 x 10 cm x 17 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Āyurveda
Date:
Acc No.: NAK 5/3109
Remarks:


Reel No. B 164-16 Inventory No. 52731

Title Pathyāpathyaviniścaya

Subject Āyurveda

Language Sanskrit

Text Features This text explains about herbal composition and diet balance

Manuscript Details

Script Devanāgari

Material Indian paper

State Incomplete and undamaged

Size 20.5 x 10.0 cm

Folios 17

Lines per Folio 7–8

Foliation figures in the right-hand margin of the verso,

Place of Deposit NAK

Accession No. 5/3109

Manuscript Features

Stamp Nepal National Library

in exp.1 is a composition of medicine for raktapittajvara with symptoms and types of javara in Hindi language.

Excerpts

Beginning

śrīgaṇeśāya namaḥ ||

śriitvā rajaḥsatvatamāṃsiḥ śvaṃ (!)

nirmāti pāti kṣapatiḥ svayaṃ yaḥṃ || (!)

āśeṣavṛṃdārakavēdavaṃdavaṃdaṃ

papādapāyāṃn(!) manujin (!) girīśaḥ || 1 ||

ālokya vaidya taṃtrāṇi yatnādoṣa(!) nibadhyate ||

vyādhitānāṃ cikitsārthaṃ pathyāpathyaviniścayaṃ || 2 ||

bhiṣāk sarveṣurogeṣu nirddiṣṭāni yathāyathaṃ ||

nidānā pathyapathyāni | trīṇī yatnāni ciṃtayet || 3 ||

pūrvaṃ sarvagade | kuryān nidānaṃ parivarjanaṃ ||

tenaiva rogāśriryaṃte(!) śuṣkanīrā ivāvāṃkurāḥ || 4 || (fol.1v1–6)

End

nasyaṃ vastiṃ svedanaṃ snehapānaṃ

raktaśrāvaṃ daṃtakāṣṭaṃ dravānnaṃ ||

bibhatsekṣāṃ bhītim udvegam uṣṇaṃ

snigdhā sātmyā hṛdyavairocakānnaṃ ||

lavāṃ biṃbiko śavatyo madhūkaṃ citrāṃ medāṃ sarṣapān davadālī || (!)

vyāyāmaṃcāsātmya duṣṭānnapānaṃ chardyāṃ sadādyo varjayed apramattaḥ ||

iti chardyaro… ( fol.17v5–8 )

=== Colophon ===X

Microfilm Details

Reel No. B164/16

Date of Filming 21-12-1971

Exposures 18

Used Copy Kathmandu

Type of Film positive

Catalogued by MS/SG

Date 04-08-2003

Bibliography